________________
.
राजनगरश्रेष्ठिमुख्यै कृता गुरोविज्ञप्तिः । भक्त्या ददर्श ऋषभं प्रभुतीर्थनाथं,
तीर्थङ्करं सकलसृष्टिकरं तमाद्यम् ॥४०८॥ दादाभिधं सकल-शिल्पकला-प्रकाशं,
भिक्षाचराऽऽद्य-मवनीपति-मादिमं हि । आदीश्वरं समवलोक्य भवाब्धि-पोतं,
जातोऽह्यनेक-भव-सञ्चित-पापमुक्तः ॥४०९॥ भूमीतल-प्रथित-दिव्य-महामहिम्नः, . श्रीपादलिप्त-जगदुज्ज्वल-कीर्तिभाजः । सूरीश्वरस्य जन-पावन-संज्ञयैतत्,
प्रख्याति-माप नगरं प्रथमं जगत्याम् ॥४१०॥ सङ्घाऽधिप-स्त्विह युगादिजिनेश्वरस्य,
सन्दर्शनेन सफलं निजजन्म मत्वा । तत्पूजनाऽऽदि विधिवत्प्रचुर-व्ययेन ।
कृत्वा बभूव कृत-कृत्यतरः सुजन्मा ॥४११॥ गीतिः - इह पाद-लिप्तनगरे, राजनगर-डेलोपाश्रय-मुख्यः । श्रेष्ठी मनसुखनामा, परमर्द्धिको भगुनन्दनः श्रीमान् ॥४१२॥
आर्या -
श्रीमांश्चीमनलालो, महेभ्य-नगीनदास-सत्पुत्रश्च । सच्छेष्ठि-कालिदासः, उमाभाइ-नन्दनो धीमान् ॥४१३॥ गीतिः - इत्यादिसद्गृहस्थाः, श्रीगुरु-पार्श्वमुपगता विज्ञप्त्यै । ऊचुः स्वामिन् ! डेलो-पाश्रये ज्ञानाऽऽशातना महती ॥४१४॥