________________
पांजरापोरोपाश्रये गमनम् ।
साकं सुशिष्यैः सकलैः सुविज्ञैस्थितिप्रमाणानि च वासराणि ।
सन्तस्थिवांस्तत्र सुखेन धीमा
ततः समागाच्छुभवासरेऽसौ, खेटाऽऽनुकूल्ये बलवत्सुलग्ने । तत्पाँजरापोल उपाश्रये हि,
चारूत्सवैः संघकृतैरपूर्वैः ॥९७७॥
वर्षादिनानि व्यपनेतुमिच्छो
ञ्छ्रीमान् प्रविद्वानतुल-प्रभावान् ॥९७६॥ ( युग्मम् )
अमोघ - शुद्धौषधमर्पयित्वा,
वसन्ततिलका
-
/
भिषग्वरः श्रीयमुनाऽदिदासः ।
प्रारब्ध तस्मिन् सुकृताऽङ्गसूत्रं, परम्पवित्रं जनताऽऽग्रहेण ।
संश्रोतुमेतज्जनता च नित्यं
श्रीमद्गुरोः स्वास्थ्यमचर्करीच्च ॥ ९७८ ॥
प्रमाणमुक्ता समुपस्थिताऽऽसीत् ॥९७९॥
१७७
पन्यास - दानविजयो मतिमान् सुविद्वान्, पन्यास - हर्षविजयो गुणवांश्च शान्तिः ।
सद्बुद्धि - वीरविजयः परमार्थभुच्छ्री
मुक्तिर्मुनिः सविजयः सुतपाश्च राजः ॥ ९८०॥