________________
२२२
__ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आमन्त्रणं वार्षिकवासहेतो -
___ रुपागमत्सूरिवरस्य पार्श्वे ॥२२६॥ तदीयमत्याग्रहपूर्ण-मङ्गी
चकार सूरीश्वर एषकोऽपि । लाभस्य तत्राऽधिकतां विदित्वा,
शान्तः प्रदान्तः करुणामयः सः ॥२२७॥ संस्थाप्य तत्राऽपि च सूरिराजः,
सेवासमाजं जनता-हिताय । सम्प्रस्थितस्तत्पुरतः सशिष्यो,
वेरावलाऽऽख्यं पुरमाजगाम ॥२२८॥ गुर्वागमात्पौरजनाः प्रहृष्टा,
बेण्डाऽऽदि-निःशेष-विशेष-वाद्यैः । नदद्भिरुच्चैः सह शङ्खनादैः,
पीनस्तनीनां वर-कामिनीनाम् ॥२२९॥ सद्रागबद्धैर्मधुरैश्च गीतै
रागत्य तस्याऽभिमुखं समस्ताः । श्रीमन्तमेनं मुनिराज-नीति
सूरीश्वरं स्वं पुरमानयन्त ॥२३०॥ (युग्मम्) वसन्ततिलका - जीमूत-नाद-परिजित्वर-मिष्ट-वाचा,
जीर्णोद्धृताऽऽदि-विषयोपरि सूरिमुख्यः । सद्देशनां परिददत्समुपादिदेश,
__ श्रीरैवताऽद्रि-वर-तीर्थ-समुद्धृतिं सः ॥२३१॥