________________
२८६ आर्या
-
सारोपदेशमेवं, निशम्य सूरेरमोमुदीद्राजा ।
मूर्धनि वासक्षेपं कृतवाश्चरितनायकस्तस्य ॥५७६ ॥
शालिनी
प्रतिबिम्ब तद्यन्त्रैः, समस्तसदसोऽपातयच्च कारुः । तदनु नरेशः श्रीमान्, कृतवान् प्रभुदर्शनं भक्त्या ॥५७७॥
उपजाति:
?
इत्थं प्रतिष्ठां विधिवद्विधाय,
-
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
पुरप्रवेशोत्सवमत्र पौराः,
द्रुतविलंबितम्
-
प्रस्थाय वाप्या दमणं समागात् ।
बीलीमोरामाजगामैष तस्मात्, पौराश्चक्रुर्भूरिसत्कारमेषाम् । दत्त्वा रम्यां देशनां तत्र सूरिः,
चक्रुः प्रशस्यं महतोऽस्य सूरेः ॥ ५७८ ॥
सर्वान् भव्यान् मोदयामास बाढम् ॥५७९॥
अमलसारपुरं तत आगम
च्चलित एष चरित्रपतिर्मुदा ।
भविक - नागर- कारित-सूत्सवैः,
स नगरं प्रविवेश सुसज्जितम् ॥५८०॥
वैतालीयम् -
नवसारीपत्तनं ततश्चाऽऽययौ सूरि-रेषको महान् । पौरजनैर्मानपूर्वकं, प्रावेशि नगरमार्हतैर्मुदा ॥ ५८१ ॥