SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८६ आर्या - सारोपदेशमेवं, निशम्य सूरेरमोमुदीद्राजा । मूर्धनि वासक्षेपं कृतवाश्चरितनायकस्तस्य ॥५७६ ॥ शालिनी प्रतिबिम्ब तद्यन्त्रैः, समस्तसदसोऽपातयच्च कारुः । तदनु नरेशः श्रीमान्, कृतवान् प्रभुदर्शनं भक्त्या ॥५७७॥ उपजाति: ? इत्थं प्रतिष्ठां विधिवद्विधाय, - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् पुरप्रवेशोत्सवमत्र पौराः, द्रुतविलंबितम् - प्रस्थाय वाप्या दमणं समागात् । बीलीमोरामाजगामैष तस्मात्, पौराश्चक्रुर्भूरिसत्कारमेषाम् । दत्त्वा रम्यां देशनां तत्र सूरिः, चक्रुः प्रशस्यं महतोऽस्य सूरेः ॥ ५७८ ॥ सर्वान् भव्यान् मोदयामास बाढम् ॥५७९॥ अमलसारपुरं तत आगम च्चलित एष चरित्रपतिर्मुदा । भविक - नागर- कारित-सूत्सवैः, स नगरं प्रविवेश सुसज्जितम् ॥५८०॥ वैतालीयम् - नवसारीपत्तनं ततश्चाऽऽययौ सूरि-रेषको महान् । पौरजनैर्मानपूर्वकं, प्रावेशि नगरमार्हतैर्मुदा ॥ ५८१ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy