________________
१०६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम्अधिष्ठातृदेवैः कृता सप्रभावा,
जनाऽशेष-कामं प्रदातुं जगत्याम् । ध्रुवं कामधेनुर्वरीवृत्यमाना, ..
चमत्कारिमूर्तिः समैः पूज्यमाना ॥५९०॥ वसन्ततिलका - हालाहलोप(म)कलौ समयेऽप्यमुष्मि
नस्त्येव देवमहिमा जगति प्रधानः । श्रद्धाऽधिका अपि जना अमिता लसन्ति,
कुर्वन्ति भूरि-वसुभिर्बहुतीर्थयात्राम् ॥५९१॥ उपजाति: - देवा गताः शैल-शिरःसु पौरा,
मक्कामिताश्चाङ्गलराज-राज्ये । जयन्ति नीचाः सुजनानपीति,
लोकोक्तिमेषा वितथीकरोति ॥५९२॥ प्रायः सहस्त्राऽवधिकः स संघः,
सुखेन तद्धाम समाजगाम । यात्रां विधायैष ततश्चलित्वा,
स राधनाऽऽद्यं पुरमाजगन्वान् ॥५९३॥ श्रीसंघ-बह्वाग्रहतो मुनीन्दुः,
सन्तस्थिवान् प्रावृषि तत्र पुर्याम् । वेदाऽङ्ग-नन्द-क्षितिविक्रमाऽब्दे (१९६४),
पन्यास-नीत्याख्यमुनीश्वरोऽयम् ॥५९४॥