SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम्अधिष्ठातृदेवैः कृता सप्रभावा, जनाऽशेष-कामं प्रदातुं जगत्याम् । ध्रुवं कामधेनुर्वरीवृत्यमाना, .. चमत्कारिमूर्तिः समैः पूज्यमाना ॥५९०॥ वसन्ततिलका - हालाहलोप(म)कलौ समयेऽप्यमुष्मि नस्त्येव देवमहिमा जगति प्रधानः । श्रद्धाऽधिका अपि जना अमिता लसन्ति, कुर्वन्ति भूरि-वसुभिर्बहुतीर्थयात्राम् ॥५९१॥ उपजाति: - देवा गताः शैल-शिरःसु पौरा, मक्कामिताश्चाङ्गलराज-राज्ये । जयन्ति नीचाः सुजनानपीति, लोकोक्तिमेषा वितथीकरोति ॥५९२॥ प्रायः सहस्त्राऽवधिकः स संघः, सुखेन तद्धाम समाजगाम । यात्रां विधायैष ततश्चलित्वा, स राधनाऽऽद्यं पुरमाजगन्वान् ॥५९३॥ श्रीसंघ-बह्वाग्रहतो मुनीन्दुः, सन्तस्थिवान् प्रावृषि तत्र पुर्याम् । वेदाऽङ्ग-नन्द-क्षितिविक्रमाऽब्दे (१९६४), पन्यास-नीत्याख्यमुनीश्वरोऽयम् ॥५९४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy