________________
१०५
राधनपुरात् केसरीयातीर्थ यात्राकृता ससंघ । पोपूज्यते प्रतिदिनं जिनराजबिम्बं,
यो ना विशुद्ध-मनसाऽचलया च भक्त्या । बोभूयते सकल-लोक-सुपूजनीयो,
जन्मान्तरे नियतमेव समस्त-सम्पत् ॥५८५॥ उपजातिः - व्याख्यानमित्थं ददमान एष,
चरित्रनेता परमोपकर्ता । जीमूत-निस्वानजिता स्वरेण,
वर्षर्तुकालं गमयाञ्चकार ॥५८६॥ श्रीमद्गुरोरस्य मुखारविन्दात्,
सत्तीर्थमाहात्म्य-फलं निशम्य । सहोऽसिते भोगितिथौ दिवान
श्रीधर्मचन्द्रः परमार्हतः सः ॥५८७॥ श्रीकेशरीयाजि-विशेष-तीर्थ
पद्गं सुसंघं निरजीगमत्तैः । षड्रीमवद्भिर्गुरुभिः सुसंधै
श्चचाल सत्रा मुनिराज एषः ॥५८८॥ (युग्मम् ) तीर्थो ह्ययं प्राच्यतमो गरीयान्,
श्रीपाल-भूमीपति-पुजिताऽस्मिन् । तीर्थङ्कर-श्रीमुनिसुव्रताऽऽख्य
स्वामि-प्रमूर्तिः प्रथमाऽस्त्यपूर्वा ॥५८९॥