SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तत्सेवया च सकलाऽनुपमा गुणा हि, तेषामिवाऽऽत्मनि निजे ह्युदिता भवन्ति । तान् पर्युपास्य सुचिरं भुवि तत्समत्वं, सम्प्राप्नुवन्ति सुजना न हि संशयोऽत्र ॥५८०॥ पृथ्वीच्छंदः - अनन्त-गुणसम्पदां सकल-रोमकूपेषु वै, महामहिम-शालिनां वसति शुद्धता गौरवम् । नृणामिह महीयसामतुल-शक्तिमाबिभ्रतां, ___ दयामय-सुचेतसामखिल-जीवमारक्षताम् ॥५८१॥ महापुरुष ईदृशो व्रजति यत्र यत्राऽवनौ, __ विभूतिरखिलोज्ज्वला भवति तत्र तत्र ध्रुवम् । य एनमुपसेवते परमया च भक्त्या सदा, ह्यपार-भवसागरात्तरति नूनमस्मात्सकः ॥५८२॥ वसन्ततिलका - यो ब्रम्भ्रमीति बहुभक्तियुतः सुतीर्थे, नाऽटाट्यते स हि कदापि भवाऽटवीषु । यो व्येति वित्तमनघः प्रतिपद्य तीर्थं । जञ्जन्यते पर-भवे स हि सम्पदाऽऽढ्यः ॥५८३॥ जीर्णोद्धृति चरिकरीति सुमन्दिराऽऽदेः, ___ सर्वोऽप्युपाधिरभियाति लयं तनुस्थः । तस्मात् सुजीर्ण-जिन-चैत्य-समुद्धृतिर्हि, कार्या धनाऽऽढ्यपुरुषैरखिलैरवश्यम् ॥५८४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy