________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
३९७ पन्न्यासिनः ख्यातविदां वरस्य,
श्रीमद्विजिन्मोहन-नामधर्तुः । शिष्यावभूतां मुनिधर्म-शान्ती,
पन्यासभाजावुभकौ गरिष्ठौ ॥८१॥ पन्यास-शान्तिर्विजयो मुनीशः,
शान्तिप्रधानश्चरिकर्ति शान्तिम् । पर्यट्य लोकानुपदिश्य धर्म,
तंतन्यते शासन-सून्नतिं सः ॥४२॥ बाणा-ऽक्षिवषैरसको चरित्र
नेतुः किलैतस्य निदेशवर्ती । नाना-प्रदेशेषु विजर्हरीति,
प्रबोधयत्येष जनांश्च भव्यान् ॥८३॥ अमुष्य सच्छिष्य-नरेन्द्रनामा,
चर्कति रम्या कवितां प्रशस्याम् । सुभद्रनामाऽपर-शिष्यकस्तु,
सौशील्यवान् गौरव-भक्तिदक्षः ॥८४॥ स्रग्धरा - रम्यं पत्र्यासवर्य-क्षितितलविदित-श्रीमतो भावनाम्नः, संसाराऽब्धि-प्रपोतायित-निजजनता-बोधिबीज-प्रदातुः । विश्वोद्गीत-प्रभूताऽमृतकिरणनिभ-प्रोल्लसत्कीर्तिकस्य, शिष्याऽऽद्याख्यानमेतज्जनयतु सततं सज्जनाऽन्तः प्रमोदम् ॥८५॥