________________
१००
उपजाति:
इन्द्रवज्रा
दूरान्तिकाऽनेकपुराऽऽगतानां,
संख्या जनानां महती किलाऽऽसीत् । तेषां समेषां बहुमानपूर्वं,
सम्भोजनायाऽकृत पाकशालाम् ॥५५९॥
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
प्रभावना : श्रीफल - मिष्टकाद्यैजिनेन्द्रपूजा विविधप्रकाराः । सत्स्वामिवात्सल्यमनेकमेष,
-
भुजङ्गप्रयातम्
चक्रे प्रशस्यं विपुल व्ययेन ॥५६०॥
लोका असंख्या: प्रतिघस्त्रमत्र, श्रीमद्गुरूणाममृतायमानम् ।
नानारसाढ्यं विविधोपदेशं
भक्त्या महत्या समपुः सभायाम् ॥५६१॥
चतुर्मासिकामेषकोऽस्मिन्नकार्षीत्,
समेषां जनानां विशेषाऽऽग्रहेण । सुवर्षे ऽक्षि- तर्क-ग्रहेन्दु-प्रमाणे,
वितन्वन्नजस्त्रं यशः सौवमुच्चैः ॥५६२॥
चतुर्मास - 'पश्चात्ततो राजकोटात्,
विधाय प्रयाणं गतश्चोटिलायाम् । जनाऽऽरब्ध - चारूत्सवैरत्यपूर्वैः,
पुरान्तः - प्रवेशं गुरुः संव्यधत्त ॥५६३॥ १. समासोऽयं चिन्त्यः एवमन्यत्रापि कुत्रचित् स्खलना दृश्यते ।