SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०० उपजाति: इन्द्रवज्रा दूरान्तिकाऽनेकपुराऽऽगतानां, संख्या जनानां महती किलाऽऽसीत् । तेषां समेषां बहुमानपूर्वं, सम्भोजनायाऽकृत पाकशालाम् ॥५५९॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रभावना : श्रीफल - मिष्टकाद्यैजिनेन्द्रपूजा विविधप्रकाराः । सत्स्वामिवात्सल्यमनेकमेष, - भुजङ्गप्रयातम् चक्रे प्रशस्यं विपुल व्ययेन ॥५६०॥ लोका असंख्या: प्रतिघस्त्रमत्र, श्रीमद्गुरूणाममृतायमानम् । नानारसाढ्यं विविधोपदेशं भक्त्या महत्या समपुः सभायाम् ॥५६१॥ चतुर्मासिकामेषकोऽस्मिन्नकार्षीत्, समेषां जनानां विशेषाऽऽग्रहेण । सुवर्षे ऽक्षि- तर्क-ग्रहेन्दु-प्रमाणे, वितन्वन्नजस्त्रं यशः सौवमुच्चैः ॥५६२॥ चतुर्मास - 'पश्चात्ततो राजकोटात्, विधाय प्रयाणं गतश्चोटिलायाम् । जनाऽऽरब्ध - चारूत्सवैरत्यपूर्वैः, पुरान्तः - प्रवेशं गुरुः संव्यधत्त ॥५६३॥ १. समासोऽयं चिन्त्यः एवमन्यत्रापि कुत्रचित् स्खलना दृश्यते ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy