________________
राजकोटनगरे चातुर्मासः ।
उपजातिः
ततोऽदत्त नादैः पयोदाऽनुकारैः, सभायां महत्यां गुरुर्देशनां सः ।
उदारां महाऽर्थां सतां बोधिबीज
प्रदात्रीमपापां सुधामुद्गिरन्तीम् ॥५६४॥
तत्राऽऽगमद्राधनयुक्पुरीयः,
सौभाग्यचन्द्राऽऽत्मज - खोडिदासः । महेभ्यवर्यः पुरि चोटिलायां,
चरित्रनेतुः सुगुरोः समीपम् ॥५६५ ॥
सिद्धाऽद्रिसंघे गमयिष्यमाणे,
निनीषुरेतं मुनिराजवर्यम् । व्यजिज्ञपन्नाथ ! तवोपदेशात्,
सिद्धाऽद्रिसंघं परिचालयिष्ये ॥५६६॥
प्रयाहि तस्मिन् मयि सुप्रसीद,
कुरु प्रयाणं सह साधुवर्गैः ।
पिपूर्हि नः कामममुं सुधर्म्यं,
विना भवन्तं भविता न चैतत् ॥५६७॥
तदाग्रहादाशु ततो विहृत्य,
मार्गे प्रति ग्राम्य जनान् सुभव्यान् । बहूपकुर्वन्नचिरं प्रधीमान्,
सद्राधनाद्यं पुरमाजगन्वान् ॥५६८॥
अथाऽऽगतान् विश्वजन-प्रयूज्यमान्,
पौरा विशेषोत्सवमाशु कृत्वा ।
१०१