________________
जामनगरस्थसंघे धर्मोपदेशः, अष्टाह्निकमहोत्सवं च । इत्थं विशेष - परमार्थ- हितोपदेशैस्तत्रत्य - सर्व-सुजनानतिधर्मरक्तान् । कुर्वन्नसौ परमकारुणिको जितात्मा,
स्वागता
उपजाति:
तावदाययुरनेकमहेभ्या, राजकोट - नगराद् गुरुपार्श्वे । प्रावृषं गमयितुं निज-पुर्याम्, आग्रहं विदधिरे बहुभक्त्या ॥५५५॥
मालिनी
माल
—
व्याख्यान-लाभमधिकं ददमान आसीत् ॥५५४॥
तदनु सगुरुरस्याः सन्नगर्या विहृत्य,
ललित- विपुल - पुर्यां राजकोटाऽभिधायाम् । सकल - वृजिन - नाशी स्वागतमत्सद्गुरुः स,
सुजन - कृत - महेन प्राविशत्पत्तनाऽन्तः ॥ ५५६॥
वकील-सब्जीत्यभिधान-वाल
जीत्याख्यकस्तत्र चकार रम्यम् । घस्त्राऽष्टकीनं परमोत्सवं स,
प्रवर्धमानाऽधिक- भावतो हि ॥ ५५७ ॥
समवसृते रचना महीयसी,
सकल-समागत-चित्त- हारिणी ।
९९
अजनि महाघ-विलोपकारिणी,
वितत- समुज्ज्वल- चारुमहोत्सवे ॥५५८॥