SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शार्दूलविक्रीडितम् - यस्यां श्रावकसंघभूषणसमश्रीजीवराजात्मजै र्धन्यश्रीधनजीसुनामविदितैः श्रीसिद्धक्षेत्रे( भूमौ) कृते । यात्राकृद्धितकारिजीवनमुखश्रीमद्विलासाऽभिधे, प्रासादे सततं पठन्ति सकला अद्यापि साध्व्यो मुदा ॥६१८॥ उपजातिः - साध्वीसमूहः खलु यत्र तिष्ठन्, विज्ञानवृद्धिं प्रकरोति भूयः । अद्यापिपर्यन्तमतुल्यशीलै रध्यापकैः श्रीजिनसंघभक्तैः ॥६१९॥ भू-नन्द-नन्दैकमिते च वर्षे (१९९१), श्रीसंघहर्षांघकरे वरेण्ये । सत्पादलिप्ताख्यपुरे व्यराजन्, श्रीनीतिसूरीश्वरसूरिसूर्याः ॥६२०॥ तदैव तस्मिन् (तस्यां) वरसिद्धक्षेत्र( भूमौ), चाऽन्येऽपि सूरीश्वरवर्ण्यविद्याः । श्रीसागरानन्दमुनीश्वराद्याः, समावसन् मोहनसूयश्च ॥६२१॥ श्रीसिद्धक्षेत्र( ?) तपसा तदानीं, श्रीसूरिवाचामृतवर्षणाभिः । प्रभावनाभिर्जिनशासनस्य, प्रागर्जयत् तज्जयघोषणाभिः ॥६२२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy