SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आगादथाऽसौ लघुसादडी पुरी, तत्राऽखिला गौरव-भक्ति-हेतवे । नानद्यमानाऽखिल-तूर्य-निस्वनैः, प्रावीविशन्नात्मपुरं महोत्सवैः ॥१०६॥ कामं समग्रा गुरु-वक्त्र-चन्द्रमः शश्वत्क्षर-द्धर्मकथाऽमृतं जनाः । सम्पीय हर्षं दधिरे महत्तमं, स्वीये हृदब्जेऽवचनीयमुत्तमम् ॥९०७॥ भुजङ्गप्रयातम् - इतश्चित्रकूटं पुरं सञ्जगाम, मुनीन्दुः पुनानो धरित्रीं क्रमाऽब्जैः । जनैः सत्कृतोऽसौ पुरं सम्प्रविश्य, प्रचक्रे च धर्मोपदेशं प्रशस्यम् ॥९०८॥ उपजातिः - प्रपेदिवान् सिंहपुरं च तत्र, श्रीसंघसत्कारविशेषमाप्तः । प्राबूबुधद्भावुक-सर्वलोकं, ___ गूढानि तत्त्वानि च सूपदेशैः ॥९०९॥ डिण्डोलिकाख्यां नगरीमितोऽसौ, ___सम्प्राप्य लोकैरतिमानपूर्वम् । प्रवेशितश्चैष बहुपचक्रे, पौरांश्च रम्यैः परमोपदेशैः ॥९१०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy