________________
१६४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आगादथाऽसौ लघुसादडी पुरी,
तत्राऽखिला गौरव-भक्ति-हेतवे । नानद्यमानाऽखिल-तूर्य-निस्वनैः,
प्रावीविशन्नात्मपुरं महोत्सवैः ॥१०६॥ कामं समग्रा गुरु-वक्त्र-चन्द्रमः
शश्वत्क्षर-द्धर्मकथाऽमृतं जनाः । सम्पीय हर्षं दधिरे महत्तमं,
स्वीये हृदब्जेऽवचनीयमुत्तमम् ॥९०७॥ भुजङ्गप्रयातम् - इतश्चित्रकूटं पुरं सञ्जगाम,
मुनीन्दुः पुनानो धरित्रीं क्रमाऽब्जैः । जनैः सत्कृतोऽसौ पुरं सम्प्रविश्य,
प्रचक्रे च धर्मोपदेशं प्रशस्यम् ॥९०८॥ उपजातिः - प्रपेदिवान् सिंहपुरं च तत्र,
श्रीसंघसत्कारविशेषमाप्तः । प्राबूबुधद्भावुक-सर्वलोकं,
___ गूढानि तत्त्वानि च सूपदेशैः ॥९०९॥ डिण्डोलिकाख्यां नगरीमितोऽसौ,
___सम्प्राप्य लोकैरतिमानपूर्वम् । प्रवेशितश्चैष बहुपचक्रे,
पौरांश्च रम्यैः परमोपदेशैः ॥९१०॥