SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - उदयपुरनरेशो न्हारम्होराख्यवासे, ह्यभवदतुलनीतिर्हेतुमाश्रित्य कंचित् । समयुरतिशुचार्ता मोतिलालह्ववोरा प्रमुखगुरुसुभक्ताः श्रावकास्तस्य पार्श्वे ॥२९१॥ उपजाति: - तैापितः सद्गुरुनीतिसूरे निर्वाणभावो बहुदुःखहेतुः । अश्रव्यवृत्तान्तमिमं विदित्वा, शोके न्यमज्जत् स हि भूपतीन्द्रः ॥२९२॥ आशावरी हेममयीं समूल्यां, देहे समाच्छादयितुं हि सूरेः । अयाच्यनुज्ञा नृपतीन्द्रपार्श्वे, सच्छावकाग्र्यैस्तदनन्तरं तैः ॥२९३॥ महीमहेन्द्रोऽपि स सूरिभक्त स्तच्छ्रावकाणां समदादनुज्ञाम् । आचार्यवर्यस्य गुणैरगण्यै रावर्जितः सद्गुरुनीतिसूरेः ॥२९४॥ व्होरोपनामा तदनन्तरं वै, ___ श्रीमोतीलालाभिध इभ्यवर्यः । अनन्यभक्तश्च स नीतिसूरेः, कोठार्युपाह्वो बहुराजमान्यः ॥२९५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy