________________
उदयपूरनरेशस्य भावाञ्जली । अंतिमसंस्कार कृते उदयपूर आगमनम् ४५७ इत्यादयः श्रावकवंशदीप्रा
स्तत्रैकलिङ्गाख्यनिवासकेऽगुः । ऐच्छंश्च योगीश्वरनीतिसूरे
नेतुं शरीरं ह्युदयादिपुर्याम् ॥२९६॥ नीत्वा शरीरं गुरुवर्यसूरेः,
सुश्रावकाग्र्या उदयादिपुर्याम् । कर्तुं तदीयाऽनलसंस्कृतिं ते,
सूरीशशिष्यान् समवेदयन्त ॥२९७॥ तदाऽवदन् सूरिपतेः सुशिष्या,
आचार्यवर्याः सुरलोकवासम् । इहाऽऽप्तवन्तोऽत्र वरं ततोऽग्नि
संस्कारकार्यप्रविधानमेषाम् ॥२९८॥ न्यगादिषुस्ते खलु नम्रवाचा,
सूरीशदेवस्य पवित्रदेहम् । नेतुमनुज्ञामुदयादिपुर्यां,
पूज्या भवन्तो ददतां सुविज्ञाः ॥२९९॥ मालिनी - उदयपुरनिवासिश्रावकाणां च तत्र,
प्रचुरतमसुमोदः संभविष्यत्यतुल्यः । गुरुवरवरतन्वा दर्शनोद्भूत उच्चै
रितरजनसमूहस्याऽपि संतोषकारी ॥३००॥ अपि च विजयनीतिसूरिराजस्य तन्वा,
उदयपुरपृथिव्यामग्निसंस्कारकार्यम् ।