________________
४५८
उपजातिः
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
प्रचुरतमसुधर्मौन्नत्यहेतुं विचिन्त्य,
प्रभवतु विधिपूर्वं वाञ्छति संघ एवम् ॥ ३०९ ॥
इत्थं च संघस्य महाग्रहेण,
पुनः पुनश्चाऽर्थनया तदानीम् ।
श्रीसूरिराजस्य सुविज्ञशिष्याः,
सर्वे ह्यभूवन्ननु संमतास्ते ॥३०२ ॥
अनन्तरं श्रावकवर्यधुर्या,
आचार्यदेवेशपवित्रदेहम् ।
नीत्वाऽग्निसंस्कारकृते च तत्र, प्रभूतमुद्योगमवारभन्त ॥ ३०३॥
वृत्तान्तमेतं सकलं विदित्वा,
विद्वेषकृत्स्थानकवासिवित्तः ।
तत्संप्रदायाश्रितमुख्यवर्गों,
विघ्नं प्रकर्तुं हि समुद्यतोऽभूत् ॥३०४॥
आचार्यवर्यस्य तु नीतिसूरे
स्तनुं समाच्छादयितुं पवित्राम् ।
आशावरीमानमदान्नरेन्द्रो,
नाऽऽसंश्च शक्ताः प्रविसोढुमेते ॥ ३०५ ॥
अस्मद्गुरुः पूज्यतमोऽपि चात्र,
दिवं गतोऽभूदुदयादिपुर्याम् । आशावरीच्छादनकं निषिद्धं,
संप्रार्थितेनाऽपि नरेश्वरेण ॥ ३०६ ॥