________________
१५२
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
अष्टोत्तर - स्नात्रसमर्चनादि, बभूव नैकं शुभकार्यमत्र । स्वधर्मिवात्सल्यमभदनेकं,
पदप्रदाने जनताकृतं हि ॥८४१ ॥
सुश्रावकाणां सदनं सहस्त्रं,
पूर्वं किलाssसीदिह राधनाऽऽद्ये । पुरेऽधुना तत्कलिकालदोषान्,
न्यूनत्वमाप्तं ह्युपलक्ष्यते हि ॥८४२ ॥
अद्यापि चैत्यानि समुल्लसन्ति,
भूताऽक्षिदघ्नानि विभासुराणि ।
तारापथ - श्लेषण- कारकाणि,
प्राच्यानि तस्मिन्नगरे महान्ति ॥८४३ ॥
मसालियोपाख्यमहाजना ये,
वसन्ति तस्यां पुरि पूर्वमेते ।
महासमृद्धा जनताऽग्र-गण्या,
आसन्निदानीमपचीयमानाः ||८४४ ॥
कृत - प्रयाणस्तत एतकस्य,
नेता चरित्रस्य महासुविद्वान् ।
शङ्खेश्वर-श्रीप्रभु-पार्श्वनाथ
यात्रां व्यघात् साकमशेष - शिष्यैः ॥८४५ ॥
विहृत्य तस्मात् समुपाजगाम,
शत्रुञ्जयं तीर्थविशेषमेषः ।