SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ज्ञानाऽर्चनादत्र हि चक्रवर्ती, . . जाजायते शक्रपुराऽऽधिपत्यम् । लोकान्तरे प्राप्य तदीयसौख्यं, चिराय सम्भुज्य ततोऽत्र लोके ॥७५६॥ उच्चैः कुले जन्म समेत्य भूयः, सम्पाल्य चारित्रमदूषितं सः । कैवल्यमापद्य समुज्ज्वलं हि, लालभ्यते सौख्यमनश्वरं च ॥७५७॥ (युग्मम्) शिखरिणी - श्रुतज्ञानात्प्राणी स्वहितमाहितं वेत्ति नियते, तथा जीवाऽजीवाऽऽदिकमपि सुतत्त्वं निजधिया । स तत्त्वज्ञो भूत्वा विरतिमपि चेयर्ति परमां, विरत्यां जातायां झटिति लभते मोक्षमनघः ॥७५८॥ मालिनी - कृत-वृजिन-रुजानामौषधं रामबाणं सुकृत-तति-निदानं साधनं सर्वसिद्धेः । शिव-नगर-सुमार्गाऽऽलोकने दिव्यचक्षु र्भवति नरवराणां ज्ञानमेतच्चकासत् ॥७५९॥ उपजातिः - कर्मोंघ-शुष्कन्धन-पुञ्जमेत निमेषमात्रेण च दन्दहीति । सतां समिद्धोऽग्निरिवाऽत्र लोके, कान्तेव शश्वद्धितकारि जन्तोः ॥७६०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy