SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३५ चरित्रनेत्रा विद्यालयकृते कृत उपदेशः । एतत्रुटिं परिजिहापयिषुः कृपालु रेतच्चरित्र-वर-नायक आयतिष्ट । प्राबूबुधच्च सकलानिति देशनायां, नुर्ज्ञानमेव सकलोन्नतिहेतुरस्ति ॥७५१॥ भुजङ्गप्रयातम् - ध्रुवं वीरपुत्रा इमे शासनेऽस्मिन्, समस्ताऽऽगमज्ञा भवेयुश्च यहि । अवश्यं हि तर्खेव तीर्णा भवाऽब्धेः, समुत्तारयेयुः परांश्चाऽपि जीवान् ॥७५२॥ उपजातिः - प्रत्येकवीराऽऽश्रित-धीर-पुम्भि द्रव्येण भावेन च नित्यमेव । सैद्धान्तिकाऽऽराधनमस्ति कार्य, हिताय चाऽन्यैरपि कारणीयम् ॥७५३॥ धी-निर्मलत्व-प्रत्ति(ति)पत्तये यो, जिनाऽऽगम-ग्रन्थमनेकमत्र । विलेख्य कोशे घ्रियतेऽथवा यो, संलेख्य जीर्णं मुनये ददाति ॥७५४॥ इत्यादि कृत्यैरिति शुद्धभक्त्या, ज्ञानं समभ्यर्चति भव्यजीवः । तद्बुद्धिजाड्यं परिणश्यतीह, जञ्जन्यते निर्मलभूरिबुद्धिः ॥७५५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy