SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३७ वीरमग्रामे विद्यालय स्थापना । ज्ञानप्रदाता सुचिरं मनुष्यो, भुंक्ते च वैमानिक-दिव्यसौख्यम् । तद्भव्य ! जन्तो ! द्रविणं स्वकीयं, विद्यालयादावुपयोजयाऽऽशु ॥७६१॥ यदत्र जीवः कुरुते विशुद्ध __ भावेन दानाऽऽदिक-धर्मकृत्यम् । देहान्तरे तस्य तदेव पुण्यं, फलानि भूयांसि ददात्यवश्यम् ॥७६२॥ औपच्छन्दसिकम् - चरितपते-रास्य-फुल्ल-पद्मा दतिविदुषः सुगुरोरमुष्य रम्यम् । बहुधाऽऽकर्योपदेशमेव मिभ्य उजमसी वीरचन्दनामा ॥७६३॥ उपजातिः - श्रीसाधु-विद्यालय-हेतवेऽसौ, मुद्रासहस्रं तिथि-सम्प्रमाणम् । महेभ्यवर्यः प्रवितीर्य चन्द्र-वदुज्ज्वलां कीर्तिमवाप लोके ॥७६४॥ वैतालीयम् - नवरस-निधि-चन्द्रहायने (१९६९), तपसि शुक्ले चतुर्दशी-तिथौ । चोटीला-ग्राम-वासिनम्, उजमसी पाठकं विरागिणम् ॥७६५॥ गीतिः - सूत्सवैर्दीक्षयित्वा, मुनिरुदय-विजयेति-शुभाऽभिधानम् । धृत्वा स्वैरं विहरन्, राधनपुर-मुपाययौ मुनिराजः ॥७६६॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy