________________
१३८
-
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पञ्चचामरम् - समागतान् गुरूनमून् दिगन्त-यात-कीर्तिकान्,
ध्वनन्मृदङ्ग-दुन्दुभि-प्रभेद-नैक-वादनैः । जयध्वनिं वदज्जनैः स्फुरद्ध्वजैर्महापटै
रशेष-नागरा मुदा पुराऽन्त-रानयन्त ते ॥७६७॥ गुरु-प्रदत्त-देशनामशेष-पाप-मोचनां,
निगूढ-तत्त्व-दर्शनां समस्त-दुःख-भञ्जनाम् । निपीय सर्वसज्जना उदार-चित्तभावनाः,
सुदुर्वचां स्वमानसे मुदं ययुश्च कामपि ॥७६८॥ मालिनी - उदय-विजयसाधोरत्र मासे तपस्ये,
प्रतिपदि सितपक्षे सूत्सवैयेष्ठ-दीक्षाम् । अदित गुरुवरोऽयं तत्र घस्राऽष्टकीयं,
ह्यकृत महमतुच्छं सर्वसंघोऽतिहर्षात् ॥७६९॥ वसन्ततिलका - पापापुरी-सुरचना-रचिताऽतिहृद्या,
प्रत्याहिकं जिनवराऽर्चनमाद्वितीयम् । नित्यं प्रभावनमकारि सितोपलाऽऽद्यैः,
श्रीसंघ-जेमनमपि प्रबभूवनैकम् ॥७७०॥ शङ्केश्वरस्थ-भगवत्प्रभु-पार्श्वनाथ
यात्रामसौ सह सुशिष्यगणैर्विधाय । तद्राधनादिपुरतः कृतसम्प्रयाणः,
श्रीराजपूर्वनगरं सुपुरं समागात् ॥७७१॥