SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् महेन्द्र-सद्धीमुनि-मङ्गलाख्य __ मनोहर-श्रीमुनि-सम्पदां च । ऊर्जेऽसिते नागतिथौ चतुर्णा, गणीत्युपाधि विततार सूरिः ॥४६३॥ पञ्चचामरम् - पद-प्रदान उज्ज्वलं महामहं दिनाऽष्टकं, समस्त-संघ ऐहिकश्चकार भाववृद्धितः । प्रभावना सितोपलैरपीह नालिकेरकै जिनाऽधिनाथ-पूजनं बभूव नैकधा महत् ॥४६४॥ उपजाति: - सुस्वामि-वात्सल्यमपि प्रशस्यं, जावालसंघः परमोत्सहिष्णुः ।। व्यधत्त तस्मिन् पदवीप्रदाने, . स्वकीय-भूरि-द्रविण-व्ययेन ॥४६५॥ इन्द्रवज्रा - लोकाश्च तस्मिन् शतशः समागुः, सौराष्ट्रिका गौर्जर-मारवाश्च । वाज्यष्ट-निध्येक-मिते च वर्षे, (१९८७) प्रावृट्चतुर्मासिककृत्यमित्थम् ॥४६६॥ वसन्ततिलका - पन्न्यास-मुक्तिविजयो मतिमान्महेन्दुः, श्रीमङ्गलः प्रखर-बुद्धि-मनोहरश्च । सम्पन्मुनिः सुकृति-पुण्यमुनिः शुभाऽऽख्यः, प्राऽऽसन्नमी उपगुरु प्रवराः सुशिष्याः ॥४६७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy