SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २६७ मुनिवराणां पदवीदानं कृत्वा राणकपूरतीर्थयात्रा । शिखरिणी - चतुर्मास्या अन्ते तत विहृत एष प्रभुवरः, सिरोही-सत्पुर्यामुपगत इहत्या च जनता । सुबेण्डाऽऽद्यारावैः प्रचुर-ललना-गीत-निनदैः, पुराऽन्तः संनिन्ये सह सकल-शिष्यैर्गुरुवरम् ॥४६८॥ उपजातिः - इतश्च नाडोलपुरं समार, सत्कारपूर्वं नगरं प्रविश्य । सुधायितं तत्र महोपदेशं, प्रदत्तवान् सूरिवरश्चिराय ॥४६९॥ इतश्चलित्वा स हि नारराई पुरं समागादिह सर्वपौराः । वाद्यादिभिस्तं पुरमानयन्त, सूरिः प्रचक्रे रुचिरोपदेशम् ॥४७०॥ भुजङ्गप्रयातम् - मुछारा-महावीर-मागात्ततोऽसौ, विधायाऽत्र यात्रां प्रभुं सन्नुनाव । जनेभ्यः प्रकामं भवाऽब्धि-प्रतारं, सुधर्मोपदेशं ददौ सूरिराजः ॥४७१॥ औपच्छन्दसिकम् - राणकपुरमाययौ ततोऽसौ, पुरजन-विहित-समुत्सवैर्विशेषैः । प्रविवेश पुरं सहाऽऽत्मशिष्यैः, प्रकृतवानिह सुयात्रिकां प्रभक्त्या ॥४७२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy