SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३३ वीरमग्रामे उपधानादितपः। मालासमारोपण-जायमान श्चाऽऽष्टाहिकोऽकारि महामहश्च ॥७४०॥ श्रीमान् गुरुः स्वीय-शुभकरेण, पाण्यम्बुजेनोत्तम-मालिका हि। शुभे मुहूर्ते वतिनां समेषां, समर्पयामास महाऽनुकम्पः ॥७४१॥ उपस्थितिश्चाऽऽगत-सज्जनानां, गरीयसी तत्र महामहेऽभूत् । प्रभावनाऽर्चाऽ-खिल-संघ-सेवा, प्रशंसनीया जनतासु जज्ञे ॥७४२॥ वस्वङ्ग-रन्ध्र-क्षिति (१९६८) विक्रमाऽब्दे, ___ माघे वलक्षे सुतिथौ दशम्याम् । मुन्योस्तयोश्चन्दन-मान-नाम्नो र्दीक्षां च गुर्वी ददिवान् महीयान् ।।७४३॥ तामेव लोकाः कथयन्ति छेदो पस्थापनीयामिति पूर्वमेव । व्याहाति तस्मादिह तत्प्रपञ्चं, न चर्करीमीति सुधीभिरुह्यम् ॥७४४॥ भुजङ्गप्रयातम् - बभूवान् विनेयो मुनिश्चन्दनाऽऽख्यः, सभायां प्रवक्तुः सुपन्न्यासि-जिष्णोः । चरित्राऽधिभर्तुर्मुनीन्दोरमुष्य, सुधीवृन्द-चित्ताऽम्बुज-वाजि-भानोः ॥७४५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy