________________
१३२
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
प्रत्याख्यानमनेक-तीव्र- नियमाऽऽदानं प्रभोः सद्गुरोगृहणन्तः प्रतिवासरं सुभविका: श्राद्धास्तथा श्राविकाः । चक्रुर्दुष्कर - सत्तपांसि परया भक्त्या कियन्तः परे, सम्यक्त्वं प्रतिपेदिरे कति जना यद्दुर्लभं देहिनाम् ॥७३५॥ श्रीमच्छ्रीजिनपूजनं कतिविधं नैकोत्सवं प्रत्यहं, तत्राऽचर्करुरुत्सहिष्णुसुजनाः सद्भक्तिमन्तः सभे । दानं चाऽपि निरर्गलं बहुविधं संस्थासु नानास्वपि, कृत्वा नैजधनं व्यधुश्च सफलं सर्वे समुत्साहिनः ॥७३६ ॥ उपजाति:
तोपधानं द्विशती जनानां,
स्त्रीपुंसकानां परया च भक्त्या ।
चकार चैतद्वसु-वार्धि-घस्त्रै
राराध्यते सन्तत - पौषधस्थैः ॥७३७॥
उपोषणं चैकदिने द्वितीये,
घस्त्रे पुन: षड्विकृति - प्रहीणम् ।
सञ्जायते भोजनमेकवार
मायंबिलं रुद्रदिनानि चान्ते ॥७३८ ॥
रीत्याऽनया भक्तिभरेण सर्वे,
चाऽऽराधयामासुरिहोपधानम् ।
श्रीमद्गुरूणां कृपया ह्यमीषां,
समापिपंश्चैतदविघ्नमेते ॥७३९॥
प्रान्ते च तेषां समुपासितस्यो
पधाननाम्नस्तपसश्च तत्र ।