SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीमद्गुमानविजयगुरोः सवार्थमागनम् । संघं सिद्धाचलीयं गमयितुमनघश्चेतसि स्वस्य कृत्वा, पन्न्यास-श्रीप्रतापाभिध-गुरुमखिलं स्वाशयं व्याजहार ॥२१९॥ (युग्मम्) मालिनी - गुरुरथ शुभकार्ये प्रोद्यतं सप्रतिज्ञं, तमधिक-धनवन्तं प्रोत्सहिष्णुं तदर्थम् । न्यगद-दखिल-विद्वद्वन्द-नुत्यस्तदैवं, पर-भव-हित-कृत्यै तूर्णमेतद्विधत्स्व ॥२२०॥ अभिलषति य एतन्याय-लब्धां स्वलक्ष्मी, महति-सुकृत-कार्ये व्येतुमेतज्जगत्याम् । अनुभवति स एव श्रीविलासं परस्मि ___ निह हि सफलजन्मा जायते पुण्यकर्मा ॥२२१॥ अमित-धनमवाप्य प्राणिनो येऽत्र लोके, विविध-सुकृत-कृत्ये स्वश्रियं नो वियन्ति । पर-जनुषि न चैते भाग्यवन्तो भवन्ति जननमपि मुधैव श्रीमतां तादृशानाम् ॥२२२॥ इन्द्रवज्रा - इत्थं प्रबोध्यैष ततो विहृत्य, साकं स्वशिष्यैरुमताऽऽख्यपुर्याम् । आजग्मिवांस्तत्र समस्त-पौरा, बेण्डाऽऽदिवाद्यैः पुरमानयन्त ॥२२३॥ वसन्ततिलका - इत्थं प्रभूत-बहुशस्त-महामहेन, श्रीमान् प्रविश्य नगरी कृत-चारु-शोभाम् । सद्देशनाऽमृत-मयं परिवृष्य लोकान्, . प्रातीतृपच्च सकला-नघताऽद्रि-शम्बः ॥२२४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy