________________
३८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - कृत-विहतिरुदारस्तत्पुराच्छीमुनीशो,
विसनगरमयासीत्तत्र सुश्राद्धवर्गः । रचित-वितत-भूम-ग्राम-शोभां प्रपश्य
नतिशय-रमणीयोपाश्रयं प्राविशत्सः ॥२२५॥ मधुर-रुचिरवाण्या वारिदाऽऽराव-जेत्र्या,
श्रवसि सुखमुदारं शृण्वतां सन्नयन्तीम् । विविध-कलुष-राशिं प्राणिनां नाशयन्ती,
सदसि परमयोगी देशनां दत्तवान् सः ॥२२६॥ वसन्ततिलका - आगत्य राजनगरादिह वीरचन्द्र
सूनुः कृतज्ञ-परमार्हतधर्मनिष्ठः ।। मोत्यादिलाल उपगन्तुममुं मुनीश
मत्याग्रहं ह्यकृत चालितसंघमध्ये ॥२२७॥ उपजाति: - ततश्चिकीर्षोः परमं सुकृत्यं, सच्छेष्ठिनस्तस्य महानुरोधात् । पुनः समागात्सह सर्वशिष्यै-स्तद्राज-पूर्वं नगरं यतीन्द्रः ॥२२८॥ पुनः स सिद्धाचलयात्रिकायै, सौम्ये दिने मङ्गलकारि-लग्ने । सहस्र-सार्ध-त्रय-संख्य-संधैः, सत्रा प्रतस्थे मुनिराजवर्यः ॥२२९॥ शार्दूलविक्रीडितम् - प्रत्युत्तारक-सुस्थले गुरुवरः पीयूष-तुल्याक्षरै
र्व्याख्यानैरघताहरैः सुभविनां सम्यक्त्व-दाढय-प्रदैः । सर्व-भ्रान्ति निरासकैः श्रुतिपुटैः पेपीयमानैरलं, मायूरं धनवत्प्रमोद-जलघौ सम्मज्जयन् सज्जनान् ॥२३०॥