________________
१५८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तत्रत्यराणोदयसिंहनामा, ..
विजित्य तये॒नमकब्बराऽऽख्यम् । निवर्तयामास तमाशु देशात्,
परैरजय्यो जगदेकवीरः ॥८७२॥ पुनः पुनश्चाऽऽक्रमणं विधाय,
नैकोऽपि मौहम्मदराज एत्य । प्रान्ते ह्यभाङ्क्षीत्स हि दुर्गमेतत्,
सैन्यैरसंख्यै रण-धीर-वीरैः ॥८७३॥ रणे च तं जेतुमशक्यमेष,
राणोदयः सिंह उदारबुद्धिः । स्वं त्रातुकामो रणतः पलाय्य,
स्वकीय-नाम्ना नगरं विशालम् ॥८७४॥ निर्माय तत्राऽकृत राजधानी,
पुरं तदद्याप्युदयाऽऽद्यमेतत् । लोकेऽद्वितीयं विचकास्ति रम्यं,
यशो-गरिष्ठं भुवि विद्यतेऽस्य ॥८७५॥ (युग्मम्) तदुत्तरं श्रीरणवीर-राणा
प्रतापसिंहो निजदोर्बलेन । तच्चाऽपि दुर्गं निजसाच्चकार,
भामाऽऽख्यशाहस्य बलेन भूयः ॥८७६॥ तद्राजधान्यां समभूदहल्या
नाम्नी सुराज्ञी जगदेकवीरा । सतीत्व-वीरत्व-मतल्लिकाऽसा
वादर्शभूता जगदर्चनीया ॥८७७॥