________________
गुरोर्वडनगरे चातुर्मासनिवासः । मालिनी
स्वागता
तदनु विहित - यात्रः सद्यतीन्द्रैः समेतो, वडनगरमयासीच्छुद्ध - चारित्र - शाली | पुर- जन - कृतशोभां भूयसीं वीक्षमाणः,
सुरव - विविध वाद्यैः प्राविशत्तत्पुरान्तः ॥४२१॥ तदनु सदसि रम्योदार - पीयूषकल्पै
रखिल-भविकवृन्दं शुद्ध - धर्मोपदेशैः । सुर - गुरुरिव देवान् बोधिबीजं प्रदाय,
-
सुखिनमकृत धीमान् सद्गुरुश्चारुकीर्तिः ॥४२२॥
आससाद तत एष विहृत्य,
भव्य - राजनगरं सुविशालम् ।
निज्जिताऽमरपुरं निजलक्ष्म्या,
पूत - भूमितल - वासि-जनौघः ॥४२३॥ तत्र सर्व-जन - निम्मित- नाना
वाद्य-गीत - रुचिरेण महेन ।
श्रेष्ठिवृन्द-परिजुष्ट-पदाऽब्जः,
प्राविशत्पुरवरं स महीयान् ॥४२४॥
७५
शार्दूलविक्रीडितम् -
नन्देषु -ग्रह- शीतरश्मि (१९५९) विमिते सम्वत्सरे वैक्रमे, डेलोपाश्रय आग्रहेण महता चक्रे चतुर्मासिकाम् ।
ज्ञानाऽऽशातन-कारिणां जनिजुषां जाजायते श्रावका: !, बुद्धेर्जाड्यमनेकजन्मसु महापापं च निःश्रीकता ॥४२५॥