SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तस्माच्छीघ्र-मिहत्य-सर्वसुजना ज्ञानस्य संरक्षणं, नैजं द्रव्यमपि प्रवीत्य नियतं श्वः श्रेयसायाऽऽत्मनः । कुर्वन्तु त्वरया तदीय-सकला आशातना रुन्धतां, भाण्डागारिक-जीर्णपुस्तक-मशेषं लेखनीयं पुनः ॥४२६॥ जीर्णोद्धारकरा नरा इह भवे कीर्तिं परामियूरति, बुद्धयाधिक्यमपि व्रजन्ति नियतं लक्ष्मी चिरस्थायिनीम् । स्वर्गीयाऽनुपमं सुखं च सुचिरं सम्भुञ्जते तेऽनघा, इत्थं सर्वजनानुवाच सदसि श्रीमांश्चरित्राऽधिपः ॥४२७॥ उपजातिः - इत्थं चारित्राऽधिपतिर्गरीयान्, प्रौढप्रतापः सकल-व्यवस्थाम् । समस्तसंधैर्भविकैरुदारै रचीकरत्पुस्तकसद्मनः सः ॥४२८॥ प्राचीन-भूयांसि सुपुस्तकानि, सत्तालपत्रोपरि लेखितानि । जीर्णानि शीर्णानि च भूय एव, प्रावीवृतल्लेखयितुं तदैव ॥४२९॥ तत्राऽऽगमत् सूर्यपुराऽधिवासी, सच्छेष्ठि-मञ्छू-कुलनन्दनो हि । नगीनदासो गुरुवर्य-पार्श्वे, झवेरिकः सौवपुरं निनीषुः ॥४३०॥ व्यजिज्ञपन्नाथ ! भवत्कृपातो, लैनाऽऽख्य-चैत्ये भगवत्प्रतिष्ठाम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy