SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ जिणदुर्गे जिर्णोद्धृत ध्वजदण्डः प्रतिष्ठा । संदीक्ष्य तस्मिञ्जगजीवनाऽऽख्यं, कल्याणसाधोः कृतवांश्च शिष्यम् ॥३१७॥ गीतिः भावनगरीय - महेभ्य - डोसाऽभयचन्दस्य सत्पीठिका | श्रीविजयनीतिसूरे- गिराऽचीकरच्च नवं ध्वजदण्डम् ॥३१८॥ — तदारोहणे जनता - बोलिकोपचिताऽखिल - मुद्राः । तस्मिञ्जीर्णोद्धारे, समर्पयामासुरिभ्याश्च सर्वे ॥३१९॥ उपजाति: इत्थं प्रतिष्ठोत्सवमेषको हि, समाप्य सूरिः सह शिष्यवर्गैः । समागमज्जैतपुरं विहृत्य, प्रबोधयामास जनांश्च भव्यान् ॥३२०॥ ततः समैद् गोण्डलनामपुर्यां, मञ्जुभाषिणी सम्मानित: पौरजनैश्च तत्र । धर्माऽमृतं भूरि ववर्ष सूरि र्वाणि जीमूत इवाऽनपेक्षः ॥३२१॥ सममेष शिष्य - निकरैर्विहृत्य वै, सरधारपत्तनमियाय सूरिराट् । सकलाऽऽर्हतैश्च पुरवासिभिर्मुदा, पटहाऽऽदि- तूर्य - निनदै: प्रवेशितः ॥३२२॥ स हि सूरिराज इह दत्तवांस्ततो, भव-भीति-मोचन - करीं सुदेशनाम् । २३९
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy