________________
२३८
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
अव्याहत - स्वैर-विहारमित्थं, विधाय जूनागढमाजगाम । सार्धेन मासेन सुखेन शिष्यैः,
साकं कियद्भिर्जगतीं पुनानः ॥ २१२ ॥
आरेभि(रे) तत्र पृथक् पृथक्ते, सन्तः कियन्तो गृहमेधिनश्च । अपूर्वमाष्टाहिकमुत्सवं हि,
शैलोत्तर - स्नात्रमपि प्रशस्यम् ॥२९३॥
श्रीस्वामिवात्सल्यमबोभुवीच्च,
दूरान्तिकाऽभ्यागत- यात्रिकाणाम् । उपस्थितिस्तत्र बभूव बह्वी,
गोष्ठी च जीर्णोद्धतिकार्यकर्त्री ॥३१४॥
सेवासमाजोऽपि विशेषरूपै
स्वत्रत्य एषां व्यदधात्सुभक्तिम् । भू-शैल- भोगीन्द्र- मृगाऽङ्कवर्षे, (१९८१) माघेऽसि कंसजितश्च तिथ्याम् ॥३१५॥
प्रारब्ध तत्रत्य - महाप्रतिष्ठा
महोत्सवं फाल्गुन - शुक्लपक्षे ।
पृदाकुतिथ्यां कृतवान् समाप्तिं,
निर्विघ्नमेतच्चरिताऽधिनाथः ॥ ३१६ ॥ ( युग्मम् )
तपस्य शुक्ले गिरिजा - सुतियां, पाणी-पुरी-वासि-मुमुक्षुमेतम् ।