SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३८ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अव्याहत - स्वैर-विहारमित्थं, विधाय जूनागढमाजगाम । सार्धेन मासेन सुखेन शिष्यैः, साकं कियद्भिर्जगतीं पुनानः ॥ २१२ ॥ आरेभि(रे) तत्र पृथक् पृथक्ते, सन्तः कियन्तो गृहमेधिनश्च । अपूर्वमाष्टाहिकमुत्सवं हि, शैलोत्तर - स्नात्रमपि प्रशस्यम् ॥२९३॥ श्रीस्वामिवात्सल्यमबोभुवीच्च, दूरान्तिकाऽभ्यागत- यात्रिकाणाम् । उपस्थितिस्तत्र बभूव बह्वी, गोष्ठी च जीर्णोद्धतिकार्यकर्त्री ॥३१४॥ सेवासमाजोऽपि विशेषरूपै स्वत्रत्य एषां व्यदधात्सुभक्तिम् । भू-शैल- भोगीन्द्र- मृगाऽङ्कवर्षे, (१९८१) माघेऽसि कंसजितश्च तिथ्याम् ॥३१५॥ प्रारब्ध तत्रत्य - महाप्रतिष्ठा महोत्सवं फाल्गुन - शुक्लपक्षे । पृदाकुतिथ्यां कृतवान् समाप्तिं, निर्विघ्नमेतच्चरिताऽधिनाथः ॥ ३१६ ॥ ( युग्मम् ) तपस्य शुक्ले गिरिजा - सुतियां, पाणी-पुरी-वासि-मुमुक्षुमेतम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy