SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पट्टणपूरे शिष्यान् पदवीदानः । पन्यास - भाजः सुधियो दयाऽऽख्यमुनेरुपाध्यायपदं व्यतारीत् । तदर्थमाष्टाहिकसूत्सवं श्री सङ्घः समस्तः कृतवान् प्रहर्षात् ॥३०७॥ अथाऽऽगमत्रैवत-भूधरोप रिस्थे सुजीर्णोद्धृत- रम्य - चैत्ये । दण्डध्वजाऽऽरोहण-कारणाय, संघेन सम्प्रेषितमत्र सूरेः ॥ ३०८ ॥ पार्श्वे तडित्पत्रमतस्ततोऽसौ, चरित्रनेता व्यहरत्सशिष्यः । समागमच्चाणर-नामधेयं, पुरं ततस्त्याऽखिल - पौरलोकाः ॥ ३०९ ॥ बेण्डाऽऽदितूर्यैर्युगपन्नदद्भिः, सुस्त्रीगणानामतिहारिगीतैः । पुरप्रवेशोत्सवमेतदीयं, श्रद्धालवस्ते व्यदधुः प्रशस्यम् ॥३१०॥ २३७ (त्रिभिर्विशेषकम् ) चिरन्तनस्तत्र विभ( भा) ग आसीत्, संघे मिथस्तं बहुधा प्रयत्य । विनाश्य चैक्यं कृतवानयं हि, समस्त - स मुनिराजवर्यः ॥ ३११ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy