SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अभिमुखमेत्य घनाऽऽदरादमुं, सकल-धरातल-पावकम्प्रभुम् । सुविहित-सूरिमवीविशन् पुरं, सुजन-सुलोचन-चन्द्रिकायितम् ॥३०२॥(युग्मम् ) उपजातिः - स डङ्क-मेताऽभिध-पाटकीये, __ सूपाश्रयेऽतिष्ठदतीवरम्ये । आचार्यवर्यः सह शिष्यवर्ग राष्टाहिकस्तत्र महोत्सवोऽभूत् ॥३०३॥ मालती - सुविहित-सूरि-वराऽऽननाऽब्जतः । क्षरदति-धार्मिक-देशनाऽमृतम् । भविकजनाः परिपीय सादरं, हृदि सदनेऽमित-मोदमादधुः ॥३०४॥ उपजाति: - ततोऽसको खेतरवासि-पाट कोपाश्रये संघ-महाऽऽग्रहेण । समाजगन्वान् प्रथित-प्रविद्वान्, जिष्ण विष्णुः स हि नीतिसूरिः ॥३०५॥ शान्तस्वभावाय सुधीवराय, श्रीशान्तिनाम्ने मुनये सुघस्त्रे । प्रादत्त "पन्न्यास" पदं महीयान्, सूरीश्वरस्तत्र महामहेन ॥३०६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy