________________
वडनगरे गुरुप्रभावन्महामारीशमनम् । प्रादीदिपच्छासनमार्हतं हि,
व्यतीतनच्चाऽऽत्म- विशेष - कीर्तिम् ।
अबीभवद्धर्म-दृढानशेषान्,
सर्वांश्च तत्त्वं समवीविदच्च ॥३४४॥
निर्विघ्न- भूयांसि तपांसि लोकैरचीकरच्चारु- महामहेन ।
व्यतीतरद्भूरि वसूनि तस्मिन्,
महेभ्यवर्गैः शुभनैककार्ये ॥३४५॥
प्रावृण्-निवृत्तावुमतादि-नाना
पुरेषु भव्यान् सकलान् सुविज्ञान् । व्याख्यान - पू( पी ) यूषमजस्त्रमेष,
वसन्ततिलका
सम्पाययन् प्राज्ञतमः स आसीत् ॥ ३४६॥
अत्यादरात् पट्टण- - वासि - संघ
वी- हेमचन्द्राऽऽदिमहर्द्धिकानाम् । आयातुमस्मिन्नगरे मुनीश
पार्श्वे सुविज्ञप्ति-दलं समागात् ॥३४७॥
अह्नाय तस्मात्कृत - संविहार:, कियत्प्रयाणैर्मुनिराजवर्यः ।
सर्वैर्यतीन्द्रैः सह मोदमानः,
समाययौ पट्टण - पत्तनं सः ॥ ३४८ ॥
गुर्वागसो (मोल्लसित - मानस-पौरलोकैर्नानद्यमान - युगपत्पटहाऽऽदि-वाद्यैः ।
६१