________________
चरित्रनेतुरुदेशेन जिर्णदूर्गे जीर्णचैत्योद्धाराः । सुमुद्रितैश्चारुभिर्दलैः,
उपजाति:
रैवत- गिरि - जिन-मन्दिरोद्धतेः ॥ २६३ ॥
सच्छ्रेष्ठि- गोविन्द- खुशालनामा,
कायेन वित्तेन गिरा च भूरि (रिम्) ।
/
सहायतां सर्वजन - प्रशस्यां,
चकार धीमान् परमाऽऽर्हतोऽस्मिन् ॥२६४॥
औपच्छन्दसिकम् -
वसन्ततिलका
एडन- नगरीय - सर्वसंघो,
द्विदश सहस्त्रं प्रेषयाञ्चकार । मुद्राः प्रथमं हि तैश्च वितैः,
कार्यारम्भं कारयाम्बभूव ॥२६५॥
कोचीन - वासि - बहुकीर्तिक - धर्मनिष्ठ
श्रीजीवराज - धनजीत्यभिधानकेभ्यः । मुद्र ददौ दशसहस्त्रमुदारचेता,
अद्याऽवधीत्थमिषुलक्षमुपैच्च सार्धम् ॥२६६॥
प्रायः सनेममिह लक्षमपेक्ष्यते च,
तावद्भिरेव भविता परिपूर्णताऽस्य ।
तद्दानवीर - जिनशासन-दीप्तिकारी,
तत्तीर्थरागि- जनता नियतं प्रदाता ॥ २६७॥
एतद्गरिष्ठ- शुभकार्य-चिकीर्षया सावेतच्चरित्र - वरनायक - नीतिसूरिः ।
२२९