SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वाज्ञया न्यवसदत्र पयोदकाले,... सार्धं कियद्विबुध-शिष्यगणैर्विनीतैः ॥२६८॥ अत्राऽशृणोत् प्रवयसः स्वगुरोः शरीरे, तत्पट्टणे स्थितवतश्चतुरश्च मासान् । पन्न्यास-"भाव" विजयस्य विशेष-बाधां, __ श्रुत्वाऽपि गन्तुमशकन्न हि मेघकाले ॥२६९॥ दुःखं भृशं शनुभवन्निह संस्थितोऽयं, धिङ्मां यदस्य चरमे समयेऽपि नाऽहम् । सेवां गुरोरकरवं न हि वा ह्य( प्य )पश्यं, कालो बली यदिह वाञ्छति तद्विधत्ते ॥२७०॥ पन्यास-भावविजयो मुनिपुङ्गवो हि (वःस), ह्यङ्क-स्वर-ग्रह-शशाऽङ्क-समान-वर्षे (१९७९)। यातो दिवं नभसि कृष्णदले गिरीश जायातिथौ परममिष्टमनु(नु) स्मरन् सः ॥२७१॥ वंशस्थवृत्तम् - गुरोश्च स्वर्यानमतीव दारुणं, निशम्य शोकाऽग्निरदीपि मानसे । तमेष तत्त्वाऽऽत्म-विचार-वारिणा, चकार शान्तं बहुवेदिनां वरः ॥२७२॥ व्यजेष्ट कालं न हि कोऽपि शक्तिमान्, ध्रुवश्च मृत्युर्जगतीतले नृणाम् । करोति कर्ता कृतवांश्च संहति, करालकालो दुरतिक्रमो ह्ययम् ॥२७३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy