SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उपजाति: अथ चातुर्मास्याऽऽख्यानम् - चरित्रनेता निजहस्त-दीक्षां, स्वीकृत्य नन्दाऽब्धि-निधीन्दुवर्षे (१९४९) । प्रावृष्यवात्सीत् प्रथमं स मेर बाडाऽभिधाने नगरे गरीयान् ॥ १ ॥ ख- पञ्च- रन्ध्र-क्षितिवत्सरीये (१९५०), चोर्जे सिते विश्वतिथौ ( ११ ) स दीक्षाम् । पार्श्वे विजित्कान्तिमुनेर्गृहीत्वा, पन्यासजिद्भावमुनेश्च शिष्यः ॥२॥ वसन्ततिलक उपजाति: माघे सिते गणपतेः सुतिथौ च शुक्रे, पं० श्रीप्रतापविजयस्य शुभङ्करेण । पाण्यम्बुजेन बृहतीं परिगृह्य दीक्षां बीजापुरे न्यवसदेष पयोदकालम् ॥३॥ मृगाङ्कबाणाऽङ्कमहीमिताऽब्दे (१९५१ ), श्रीराजपूर्वे नगरे न्यवात्सीत् । व्योकार - पोलीय - उपाश्रयेऽसौ, शास्त्राण्यधीयान उदारबुद्धिः ॥४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy