SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पक्षेषु-रन्धेकमितेऽपि वर्षे (१९५२), तत्रैव रुग्णस्य गुमानसाधोः । कर्तुं तदीयां महतीं सुभक्तिं, वर्षर्तुकालं गमयाञ्चकार ॥५॥ हुताश-भूत-ग्रह-चन्द्रवर्षे (१९५३), चक्रे चतुर्मास्यमसौ मुनीन्दुः । संघाऽऽग्रहात्पट्टणपत्तने हि, शास्त्रं समध्यैष्ट तपश्च कुर्वन् ॥६॥ सांसारिकं तत्र समेतवन्तं, श्रीफूलचन्द्रं पितरं च बाढम् । सम्बोधयामास विशेषमेष, .. विचक्षणस्तीक्ष्ण-विशाल-मेधः ॥७॥ वेदेषु-नन्द-क्षितिसम्मिताऽब्दे (१९५४), शीपोरपुर्यां चतुरश्च मासान् । सन्तस्थिवान् पौरजनाऽऽग्रहेण, सुखेन धीमान् गुरुभिः सहैषः ॥८॥ भुजङ्गप्रयातम् - समुत्साहि-पौरा अशेषा विशेष, दिनान्यष्ट तस्मिन् महञ्चातिरम्यम् । व्यधुः पञ्चतीर्थ्या विनिर्माणमर्हत् समर्चाऽऽदिकृत्यं प्रशस्तं सहर्षम् ॥९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy