________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
उपजाति:
-
उपजाति:
भूतेषु - निध्येकमिते च वर्षे (१९५५ ), तत्राऽमदावादविशालपुर्याम् ।
डेलाऽभिधोपाश्रय एष तिष्ठ
श्चक्रे चतुर्मास्यमतुच्छबुद्धिः ॥१०॥
इहाऽऽगमं नैकमवाचयत्स,
सम्यक्सुमेधा मुनिरुग्रतेजाः । तर्काऽऽशुगाऽङ्कक्षितिसंख्यवर्षे (१९५६ ), स्वधीत तर्कादिकभूरिशास्त्रः ॥११॥
औपच्छन्दसिकम् -
बडनगरमसौ पयोदकालं,
समध्यवात्सीत् सच्चरित्रतावान् ।
उत्पेदे मारिकाऽत्र गुर्वी,
जैने गुरुकृपया तु शान्तिरासीत् ॥ १२ ॥
तुरङ्ग-पञ्चाऽङ्क-शशाङ्कसंख्ये (१९५०), सम्वत्सरे सूर्यपुरे न्यवात्सीत् । वर्षासु संघाऽऽग्रहतोऽत्र योग
मुद्वोढवानेष गुरोः समीपे ॥१३॥
अवन्तिकायां वसु - पञ्च-नन्द
३५५
भू- सम्मिताऽब्दे जनताऽऽग्रहात्सः ( १९५८ ) ।
लुम्पाकसंघ समबोधयच्च ॥ १४ ॥
प्रावृश्निवासं कृतवानशेष