SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - उपजाति: भूतेषु - निध्येकमिते च वर्षे (१९५५ ), तत्राऽमदावादविशालपुर्याम् । डेलाऽभिधोपाश्रय एष तिष्ठ श्चक्रे चतुर्मास्यमतुच्छबुद्धिः ॥१०॥ इहाऽऽगमं नैकमवाचयत्स, सम्यक्सुमेधा मुनिरुग्रतेजाः । तर्काऽऽशुगाऽङ्कक्षितिसंख्यवर्षे (१९५६ ), स्वधीत तर्कादिकभूरिशास्त्रः ॥११॥ औपच्छन्दसिकम् - बडनगरमसौ पयोदकालं, समध्यवात्सीत् सच्चरित्रतावान् । उत्पेदे मारिकाऽत्र गुर्वी, जैने गुरुकृपया तु शान्तिरासीत् ॥ १२ ॥ तुरङ्ग-पञ्चाऽङ्क-शशाङ्कसंख्ये (१९५०), सम्वत्सरे सूर्यपुरे न्यवात्सीत् । वर्षासु संघाऽऽग्रहतोऽत्र योग मुद्वोढवानेष गुरोः समीपे ॥१३॥ अवन्तिकायां वसु - पञ्च-नन्द ३५५ भू- सम्मिताऽब्दे जनताऽऽग्रहात्सः ( १९५८ ) । लुम्पाकसंघ समबोधयच्च ॥ १४ ॥ प्रावृश्निवासं कृतवानशेष
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy