SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५६ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् निपीय पीयूषसमोपदेशममुष्य चैतच्चरिताऽधिनेतुः । प्रबोधमापद्य महोत्सवाऽऽदि, तेऽप्यत्र चक्रुर्गुरुदेवभक्ताः ॥ १५ ॥ निधीषु - रन्ध्र-क्षिति- मापितेऽब्दे (१९५९)सौ राजपूर्वे नगरे व्यधात्सः । डलकोपाश्रय एव धीमान्, विद्वाँश्चतुर्मास्यमदभ्र-तेजाः ॥१६॥ सत्पुस्तकाऽगारिक- सुव्यवस्था मप्यत्र चक्रे महता श्रमेण । विलोक्य सर्वाण्यपि तानि चाऽऽसु, प्रज्ञानिनामग्र्यतमो मुनीन्दुः ॥१७॥ झवेरि-छोटायुतलाल- वज्जू नामेभ्यसञ्चालित - संघ - सत्रा । शत्रुञ्जयं तीर्थमसावुपेत्य, युगाऽऽदिनाथं प्रभुमालुलोके ॥१८॥ व्योमाऽङ्ग-नन्देन्दुमिते च वर्षे (१९६०), प्रावृष्यसौ सूर्यपुरे प्रतिष्ठाम् । लेन-स्थितस्याऽऽर्हत- चैत्यकस्य, विधातुमस्थापि समस्त - संधैः ॥१९॥ मही- तर्क-निध्येकमिते च वर्षे (१९६१)करोच्चतुर्मास्यमयं महेन ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy