SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५७ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीपादलिप्ते नगरे सुतीर्थे, गत्वा ततः सूर्यपुरं पुरं सः ॥२०॥ सहःसिते भोगितिथौ गणीति पदं प्रपेदे गुरुदत्तमेषः । एदेरपुर्यां स महोपधानं, धनैश्च लोकैः समचीकरच्च ॥२१॥ सेना-चुनीलाल-समाख्य इभ्यः, श्रीभोयणीपावन-तीर्थमध्ये । उद्यापनं तत्र महामहेन, चक्रेऽस्य नेतुश्चरितस्य वाचा ॥२२॥ वसन्ततिलका - नेत्राऽङ्गनन्दवसुधामित-विक्रमाऽब्दे (१९६२), चोर्जे सितेतरदले शुभ-विश्वतिथ्याम् । पन्यास-भावविजयो मुनिराजवर्यः शत्रुञ्जये परम-पावनतीर्थमध्ये ॥२३॥ उपजातिः - ददौ च पन्यासपदं महेन, ____ महीयसा सद्गुणसागराय । विद्वत्तमायाऽतुलतेजसेऽस्मै, चरित्रनेत्रे सदसि प्रसन्नः ॥२४॥ (युग्मम्) ततस्ततश्चैष समेत्य राज कोटं चतुर्मासिकवासमत्र । प्राचर्करद्भरिमहोत्सवैर्हि, __ निश्शेषवादि-द्विपता-मृगेन्द्रः ॥२५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy