SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उत्तरार्द्धम् श्रीविक्रमार्कनृपतेः समयादतीते, बाण-ग्रह-ग्रह- धराङ्कमिते सुवर्षे (१९९५)। सूरीश्वरा विजयनीतिशुभाभिधानाः, वसन्ततिलकावृत्तम् उपजाति: - सुवेष्टिता निजसुविस्तृतशिष्यवर्गैः ॥ १ ॥ श्रीमत्सुराजनगरे नगरातिरम्ये, उच्चैस्तमप्रभुजिनेश्वरवासहर्म्ये । श्रीलोहकारवसतौ जिनभक्तिभाजि, वर्षर्तुवासमतिगौरवतो कार्षुः ॥२॥ ( युग्मम् ) अङ्गा - ऽङ्क - नन्दैकमिते तथैव, (१९९६) संवत्सरेऽसौ वरविक्रमीये ! द्रुतविलम्बितम् - मासोत्तमे कार्तिकनाममासे, शुक्लाख्यपक्षे शुभपूर्णिमायाम् ॥३॥ श्रीयुक्तशान्तिप्रदशान्तिनाथ वीथ्यां समृद्धेश्वरधामधानि । वर्षर्तुपूर्तिसमयस्य पश्चात्, स्थानान्तरावासविधित्सयाऽरम् ॥४॥ वखतचन्द्रशुभाभिधधारिणः, प्रचुरवित्तपतेस्तनुजन्मनः । मनसुखादिमरामरमापते- गृहमगाद् वरसूरिपतिर्मुदा ॥५॥ ( त्रिभिर्विशेकम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy