SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४०२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - अथाऽन्यदा स्थानकवासिजैना नां संप्रदायस्थमुनीश्वरस्य । श्रीमज्जवाहीरपदादिलाला ऽभिधानघर्तुः समुदायकस्थम् ॥६॥ उद्बोध्य बौधैर्मुनिपञ्चकं ते, आचार्यवर्या हितकर्तृधुर्याः । श्रीवीतरागप्रतिमासुरागा ___ऽन्वितं ह्यकुर्वन् सुकृतैकसूर्याः ॥७॥ (युग्मम्) षडङ्क-नन्दैकमिते सुवर्षे, (१९९६) सन्माघमासस्य सिते दले वै । तिथौ दशम्यां वरवासरेऽथ, सद्योगलग्नादिकसन्मुहूर्ते ॥८॥ मुनीश्वरं श्रीसरदारमलं, स्वकर्मशत्रुस्खलनेऽतिमल्लम् । प्रवर्तकोपाधिधरं तथाऽन्यं, पन्नादिलालं सुचरित्रमालम् ॥९॥ श्रीदेविलालं च गुणैः सुशीलं, . अम्बादिलालं तु तपोविशालम् । तथा मुनिमर्जुनलालनाम्ना, वित्तं जिनेशप्रतिमैकचित्तम् ॥१०॥ विचिन्त्य चैतद् मुनिपञ्चकं वै, श्रीमूर्तिपूजामतरक्तचित्तम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy