________________
१६८
उपजाति:
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
अकृत गुरुवरस्तद्वासरादेव सर्वे,
अतश्च तद्देशसमुद्दिधीर्षां,
दधुरिह मुनिवर्यास्तादृशं चोत्तरीयम् ॥९२८ ॥
तस्यैव पट्टेऽभ्युदितोऽसकौ यत्, चरित्रनेताऽपि परम्परातः ।
-
भुजङ्गप्रयातम्
श्रीमञ्जगच्चन्द्र- युगप्रधानाऽऽ
कथं न दध्यादतियोग्यतावान् ॥ ९२९ ॥
तद्देलवाडा - पुरि गच्छनेतुः,
चार्यस्य लोकोत्तर - कीर्तिभाजः ।
मालिनी
उदयपुर - महीपालो हि राणाऽभिधानः, समदित तपगच्छोपाधिमेतस्य जिष्णोः । तत इह दिवसाच्छ्री - मत्तपोगच्छनेता, ह्यभवदयमवन्यां सर्वतन्त्र - स्वतन्त्रः ॥९३१ ॥
शराऽष्ट- नेत्रेन्दु-मिते सुवर्षे (१२८५) ॥९३०॥
इयं देलवाडोदयाऽऽदे; पुराच्च,
किल क्रोश - तुर्यांश - दूरे लसन्ती । महाधूम - यानीय-मार्गोपरिष्टात्,
सुरम्या प्रसिद्धा पुरी वर्वृतीति ॥ ९३२ ॥
कपासणाऽऽख्ये नगरेऽतिभव्यौ, जिनालयौ द्वौ सुषमां दधाते ।