SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६८ उपजाति: उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अकृत गुरुवरस्तद्वासरादेव सर्वे, अतश्च तद्देशसमुद्दिधीर्षां, दधुरिह मुनिवर्यास्तादृशं चोत्तरीयम् ॥९२८ ॥ तस्यैव पट्टेऽभ्युदितोऽसकौ यत्, चरित्रनेताऽपि परम्परातः । - भुजङ्गप्रयातम् श्रीमञ्जगच्चन्द्र- युगप्रधानाऽऽ कथं न दध्यादतियोग्यतावान् ॥ ९२९ ॥ तद्देलवाडा - पुरि गच्छनेतुः, चार्यस्य लोकोत्तर - कीर्तिभाजः । मालिनी उदयपुर - महीपालो हि राणाऽभिधानः, समदित तपगच्छोपाधिमेतस्य जिष्णोः । तत इह दिवसाच्छ्री - मत्तपोगच्छनेता, ह्यभवदयमवन्यां सर्वतन्त्र - स्वतन्त्रः ॥९३१ ॥ शराऽष्ट- नेत्रेन्दु-मिते सुवर्षे (१२८५) ॥९३०॥ इयं देलवाडोदयाऽऽदे; पुराच्च, किल क्रोश - तुर्यांश - दूरे लसन्ती । महाधूम - यानीय-मार्गोपरिष्टात्, सुरम्या प्रसिद्धा पुरी वर्वृतीति ॥ ९३२ ॥ कपासणाऽऽख्ये नगरेऽतिभव्यौ, जिनालयौ द्वौ सुषमां दधाते ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy