________________
दीक्षयित्वा शत्रुञ्जयतीर्थयात्रां विधाय कुण्डलापुरि आगमनम् । तत्र वल्लभदास-मनसुखलालयोर्दीक्षादानपूर्वके मुनिवल्लभविजयमलयविजयेति नाम्नी दत्ते । ततः पादलिप्तपुरे गत्वा चतुर्मासावस्थानम् । तत्रोद्यापनादिमहोत्सवा उपधानादितपोविधापनं साध्वीपाठशाला स्थापनं च । ततो विहृत्य जीर्णदुर्गे गमनं, रैवताचलतीर्थयात्रा । जीर्णदुर्गे अरुणविजय कञ्चनविजययोर्दीक्षा । ततो जेतपुर-गोंडल - राजकोटादिषु विहृत्य वङ्कपुरे आगमनम्, तत्र ध्वजदण्डमहोत्सवः । ततः स्थापनदुर्ग - मूली - वर्द्धमान - दसाडादिषु विहृत्य शङ्खेश्वरतीर्थयात्रा, मुनिकनकविजयस्य च दीक्षा । ततो राधनपुरे गमनम् । तत्र मुनिसम्पद्विजय - मङ्गलविजयगणिवरयोः पन्न्यासपदवीप्रदानम् । मुनिकञ्चनविजयस्य बृहद्दीक्षा, चतुर्मासावस्थानं पाठशालाभवनोद्घाटनम् उपधानतपोविधापनं च । चतुर्मासानन्तरं मुनि भरतविजय - हिम्मतविजय- भूषणविजयानां दीक्षा ।
राधनपुराद् शङ्खेश्वर - चाणस्मादिषु विहृत्य पट्टनपुरे आगमनम् । तत्र संघक्लेशोपशमकरणम् अष्टाह्निकादयो महोत्सवाश्च । ततो विहृत्य बारेजापुरे मुनिरंगविजयस्य दीक्षा दत्ता । ततोऽहम्मदावादपुरे गमनम् । चातुर्मासानन्तरं ततो विहृत्य प्रान्तिजपुरे आनन्दविजयस्य दीक्षादानम् । ततो विहृत्य केसरियातीर्थयात्रा कृत्वा उदयपुरे गमनम् । तत्र चम्पकलाल श्राद्धस्य दीक्षादानपूर्वकं मुनिचन्द्रोदयविजयेति नाम दत्तम् । ततो विहृत्य आघाट - फत्तेहपुरकरेडा-खिमली - भीलवाडादिषु विहृत्य श्रीचमलेश्वरतीर्थयात्रा ।
चमलेश्वरतीर्थात् पारोलि - शाहिपुर - बनेडादिषु विहृत्य पुरनगरे गमनम् । तत्र ध्वजदण्डसमारोपण महोत्सवः, उमङ्गविजयस्य दीक्षा । मुनिचन्द्रोदयविजयस्य बृहद्दीक्षादानपूर्वकं मुनिचन्दनविजयेति नाम दत्तम् । ततो विहृत्य चित्तोडदुर्गे गमनम् । चित्रकूटतीर्थस्य जीर्णोद्धारप्रबन्धश्च । आहेडोपपुरे श्रीमज्जगच्चन्द्रसूरीश्वरबिम्बप्रतिष्ठापनम् । उदयपुराद् डुंगरपुर-मोडासा- हरसोलरख्याल-डभोडादिषु विहृत्य अहम्मदावादपुरे आगमनम् । तत्र प्रतिष्ठो-द्यापनादिमहोत्सवाः । चतुर्मासावस्थानम् । प्रशस्तिः ।
२८४ थी ३०९
३०९ थी ३२७
३२७ थी ३५२
३५३ थी ३७८
चातुर्मास्याख्यानम् । अनुयोगाचार्य - पन्न्यास- श्रीमद्-भावविजयगणिवर्याणां पट्टपरम्परा । ३७९ थी ४००