________________
शंखेश्वरतीर्थ आगमनम् ।
विधाय दीक्षां नवदीक्षितस्य,
उपजाति:
द्रुतविलम्बितम् -
शिष्यं व्यधात् श्रीसुमतीतिमुख्य
श्रीहिम्मताढ्यं विजयान्तनाम (संज्ञं ) ।
पदान्वितानां विजयान्तनाम्नाम् ॥६९४॥
अपि च सूर्यपुराभिजनं जनं, परमनन्यजिनेश्वरसेवकम् ।
-
विजयनीतिमुनीश्वरधर्मकृद्,
महति तद्दिवसे समदीक्षयत् ॥६९५॥
नाम्ना च तं श्रीभगवानदासं, सूरीश्वरोऽसौ खलु दीक्षयित्वा ।
श्रीभूषणाग्र्यं वियजान्तरम्यं,
नाम व्यधात् तन्नवदीक्षितस्य ॥ ६९६ ॥
कृत्वा विहारं नगरादमुष्मात्,
श्रीराधनादेः पुरतस्तदानीम् ।
शङ्खेश्वरं तीर्थवरं गतास्ते,
श्रीपार्श्वनाथाऽङिङ्घ्रविवन्दनार्थम् ॥६९७॥
शार्दूलविक्रीडितम् - श्रीशङ्खेश्वरपार्श्वतीर्थवरत: काले तदा सूरय
श्चाणस्मापुरवासिजैनजनतासद्भावयाञ्चावशाः ।
३०९
स्वीयैः शिष्यवरैः प्रशिष्यमुनिभिः कृत्वा विहारं शुभं, चाणस्मापुरमागताः शमपरा भव्यौघबोधेच्छ्या ॥ ६९८ ॥