________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् क्वेदृग्जनानां चरितं [दारं, क्व शेमुषी तुच्छतरा मदीया ? । तदप्यहं मञ्जुलभूरि-वृत्तैः पद्यैः प्रवर्ते खलु तद्विधातुम् ॥१८॥ महीयसामैश्वर-शक्तिभाजा-मेषामुदाराऽमित-सद्गुणैश्च । सम्प्रेरिता मामकबुद्धिरेषा, कर्तुं किलैतत्त्वरते नितान्तम् ॥१९॥ स्रग्धरा - जैनाऽऽचार्यप्रधानो विजयमधिवहन्नर्णवः सद्गुणानां, श्रीमाञ्छीनीतिसूरीश्वर-विभुरनघः सर्वतन्त्रस्वतन्त्रः । स्वीयाऽन्याशेष-शास्त्र-प्रवचन-करणे गीष्पतिः सद्गुरुणां, मूर्धन्योऽयं पुनानः क्षितितलमखिलं साम्प्रतं चकास्ति ॥२०॥ वांकानेराऽभिधाना क्षिति-विदित-महापत्तनेषु प्रधाना, वापी-कूपैरसंख्यैरुपवननिकरैः सत्तटाकैश्च रम्या । लक्ष्मीदेव्याः प्रधानं सदनमिव परा निर्मिता सृष्टिकर्ता, नानाऽर्हच्चैत्यमाला गुणिगणवसतिर्या पुरी भात्यजस्रम् ॥२१॥ यस्यां कोटिध्वजानां गगनलिह-महासौधमाला विभाति, श्राद्धाः सर्वे समृद्धा नय-विनययुताः सद्गुरूपासनाऽऽढ्याः । सप्तक्षेत्र्यां नयाऽऽप्तं प्रतिदिनममितं सद्धनं संवपन्ति, पापस्थानानि सप्त प्रचुर-शुभधियः श्राद्धमात्रास्त्यजन्ति ॥२२॥ उपेन्द्रवज्रा - अनर्घ्यरतैर्विविधैरनल्पैः, सत्पण्यवीथ्यां परितः प्रकीर्णैः । रत्नाऽऽकरीयां सुषमां जयन्ती, जहास शक्रेन्द्रपुरीमपीयम् ॥२३॥