SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७१ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मानोदयाभ्यामददाद्गणीति ___ पदं मुनिभ्यां सुमहेन तत्र । नानातपस्या सुमहाश्च नैके __ बभूवुरेतत्सुगुरूपदेशात् ॥१५॥ द्रुतविलम्बितम् - कपडवञ्ज-पुरे विबुधाऽग्रणी, - रस-वसु-ग्रह-भूमिमिताऽब्दके (१९८६)। जलमुचां समयं व्यनयन्मुदा, सुमुनि-भक्तिमदीक्षयदेषकः ॥१६॥ उपजातिः - जावालपुर्यामकरोच्चतुर्मा सीमेष तप्ताऽष्ट-नवेन्दुवर्षे (१९८७)। अबीभवद्धर्ममनेकमत्र, सत्पौरलोकैर्महता महेन ॥१७॥ सद्विद्य-मोती-मुनि-मुक्ति-धीर विचक्षण-श्रीतिलकाऽभिधानाम् । सद्बुद्धिकश्रीउदयाऽऽख्य-कल्या णयोश्च मुन्योर्विहितोत्सवेन ॥९८॥ गणीत्युपाधि प्रवितीर्य पश्चात्, प्रादाच्च पत्र्यासपदं ह्यमीषाम् । तदर्थमाष्टाहिकमुत्सवं हि, सच्छान्तिकस्नात्रसमर्चनं च ॥९९॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy