________________
३७२
वसन्त०
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
सुस्वामिवात्सल्यमजस्त्रपूजाप्रभावनाङ्गीरचनाऽऽदिकृत्यम् । प्रोत्साहिनस्ते भविका अकार्षुः,
सुश्रावका: शासन- दीप्तिकाराः ॥१००॥
गणीत्युपाधिं मुनये महेन्द्र
नाम्ने च पन्यासपदं ददानः ।
श्रीमङ्गलस्याऽथ मनोहरस्य,
श्रीसम्पदश्चाऽत्र गणीत्युपाधिम् ॥१०१॥
रेमन्तजीर्णोद्धृतये च लोक
सहस्त्रमुद्रा उपचित्य सर्वे ।
चरित्रनेतुर्विंशदोपदेशात्,
प्रदत्तवन्तः शुभभाववन्तः ॥ १०२ ॥
कुम्भारियाजिद्बहु-जीर्णचैत्यो
द्धाराय चाऽदादिह संघवर्यः । वादीन्द्र-मत्त - द्विरदाऽङ्कशस्य,
सूरीश्वरस्याऽस्य महोपदेशात् ॥१०३॥
श्रीसुन्दराह्वविजयस्य जयस्य साधोः,
सद्धी - शुभाऽऽख्य- विजयस्य ददौ च दीक्षाम् । देवेन्द्रनाम - विनयाऽह्नक- जीवनाम्ना
मेतच्चरित्र - वरनायक- नीतिसूरिः ॥१०४॥
वस्वष्ट-नन्द-वसुधामित - विक्रमाब्दे (१९८८), सन्तस्थिवांश्च फलवद्धिपुरे महीयान् ।